समञ्जस _samañjasa

समञ्जस _samañjasa
समञ्जस a.
1 Proper, reasonable, right, fit; सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् Śukra.4.549.
-2 Correct, true, accurate; समञ्जसदर्शन उदास्त इति ह वाव न विदामः Bhāg. 6.9.35.
-3 Clear, intelligible; as in असमञ्जस q. v.
-4 Virtuous, good, just; समञ्जस त्वा विरहय्य काङ्क्षे 6.11.25; मृशाधिरूढस्य समञ्जसं जनम् Ki.14.12.
-5 Practised, expe- rienced; स्खलदसमञ्जसमुग्धजल्पितं ते Māl.1.2.
-6 Healthy.
-सम् 1 Propriety, fitness.
-2 Accuracy.
-3 Correct evidence.
-4 Equality; सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्ज- सम् Mb.12.59.51.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”