- समञ्जस _samañjasa
- समञ्जस a.1 Proper, reasonable, right, fit; सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् Śukra.4.549.-2 Correct, true, accurate; समञ्जसदर्शन उदास्त इति ह वाव न विदामः Bhāg. 6.9.35.-3 Clear, intelligible; as in असमञ्जस q. v.-4 Virtuous, good, just; समञ्जस त्वा विरहय्य काङ्क्षे 6.11.25; मृशाधिरूढस्य समञ्जसं जनम् Ki.14.12.-5 Practised, expe- rienced; स्खलदसमञ्जसमुग्धजल्पितं ते Māl.1.2.-6 Healthy.-सम् 1 Propriety, fitness.-2 Accuracy.-3 Correct evidence.-4 Equality; सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धिसमञ्ज- सम् Mb.12.59.51.
Sanskrit-English dictionary. 2013.